Original

ते नूनं निनदं श्रुत्वा श्वापदानां महावने ।न स्मोपयान्ति निद्रां वै अतदर्हा जनार्दन ॥ १५ ॥

Segmented

ते नूनम् निनदम् श्रुत्वा श्वापदानाम् महा-वने न स्म उपयान्ति निद्राम् वै अतदर्हा जनार्दन

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
नूनम् नूनम् pos=i
निनदम् निनद pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
श्वापदानाम् श्वापद pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
वने वन pos=n,g=n,c=7,n=s
pos=i
स्म स्म pos=i
उपयान्ति उपया pos=v,p=3,n=p,l=lat
निद्राम् निद्रा pos=n,g=f,c=2,n=s
वै वै pos=i
अतदर्हा अतदर्ह pos=a,g=m,c=1,n=p
जनार्दन जनार्दन pos=n,g=m,c=8,n=s