Original

अर्चितैरर्चनार्हैश्च स्तुवद्भिरभिनन्दिताः ।प्रासादाग्रेष्वबोध्यन्त राङ्कवाजिनशायिनः ॥ १४ ॥

Segmented

अर्चितैः अर्चन-अर्हैः च स्तुवद्भिः अभिनन्दिताः प्रासाद-अग्रेषु अबोध्यन्त राङ्कव-अजिन-शायिनः

Analysis

Word Lemma Parse
अर्चितैः अर्चय् pos=va,g=m,c=3,n=p,f=part
अर्चन अर्चन pos=n,comp=y
अर्हैः अर्ह pos=a,g=m,c=3,n=p
pos=i
स्तुवद्भिः स्तु pos=va,g=m,c=3,n=p,f=part
अभिनन्दिताः अभिनन्द् pos=va,g=m,c=1,n=p,f=part
प्रासाद प्रासाद pos=n,comp=y
अग्रेषु अग्र pos=n,g=n,c=7,n=p
अबोध्यन्त बोधय् pos=v,p=3,n=p,l=lan
राङ्कव राङ्कव pos=n,comp=y
अजिन अजिन pos=n,comp=y
शायिनः शायिन् pos=a,g=m,c=1,n=p