Original

वस्त्रै रत्नैरलंकारैः पूजयन्तो द्विजन्मनः ।गीर्भिर्मङ्गलयुक्ताभिर्ब्राह्मणानां महात्मनाम् ॥ १३ ॥

Segmented

वस्त्रै रत्नैः अलंकारैः पूजयन्तो द्विजन्मनः गीर्भिः मङ्गल-युक्ताभिः ब्राह्मणानाम् महात्मनाम्

Analysis

Word Lemma Parse
वस्त्रै वस्त्र pos=n,g=n,c=3,n=p
रत्नैः रत्न pos=n,g=n,c=3,n=p
अलंकारैः अलंकार pos=n,g=m,c=3,n=p
पूजयन्तो पूजय् pos=va,g=m,c=1,n=p,f=part
द्विजन्मनः द्विजन्मन् pos=n,g=m,c=2,n=p
गीर्भिः गिर् pos=n,g=,c=3,n=p
मङ्गल मङ्गल pos=n,comp=y
युक्ताभिः युज् pos=va,g=f,c=3,n=p,f=part
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p