Original

शङ्खभेरीनिनादेन वेणुवीणानुनादिना ।पुण्याहघोषमिश्रेण पूज्यमाना द्विजातिभिः ॥ १२ ॥

Segmented

शङ्ख-भेरी-निनादेन वेणु-वीणा-अनुनादिना पुण्य-अह-घोष-मिश्रेण पूज्यमाना द्विजातिभिः

Analysis

Word Lemma Parse
शङ्ख शङ्ख pos=n,comp=y
भेरी भेरी pos=n,comp=y
निनादेन निनाद pos=n,g=m,c=3,n=s
वेणु वेणु pos=n,comp=y
वीणा वीणा pos=n,comp=y
अनुनादिना अनुनादिन् pos=a,g=m,c=3,n=s
पुण्य पुण्य pos=a,comp=y
अह अह pos=n,comp=y
घोष घोष pos=n,comp=y
मिश्रेण मिश्र pos=a,g=m,c=3,n=s
पूज्यमाना पूजय् pos=va,g=m,c=1,n=p,f=part
द्विजातिभिः द्विजाति pos=n,g=m,c=3,n=p