Original

त्वं त्राता त्वं महद्ब्रह्म त्वयि सर्वं प्रतिष्ठितम् ।यथैवात्थ तथैवैतत्त्वयि सत्यं भविष्यति ॥ १०३ ॥

Segmented

त्वम् त्राता त्वम् महद् ब्रह्म त्वयि सर्वम् प्रतिष्ठितम् यथा एव आत्थ तथा एव एतत् त्वयि सत्यम् भविष्यति

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
त्राता त्रातृ pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
महद् महत् pos=a,g=n,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
प्रतिष्ठितम् प्रतिष्ठा pos=va,g=n,c=1,n=s,f=part
यथा यथा pos=i
एव एव pos=i
आत्थ अह् pos=v,p=2,n=s,l=lit
तथा तथा pos=i
एव एव pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt