Original

व्यवस्थायां च मित्रेषु बुद्धिविक्रमयोस्तथा ।त्वमेव नः कुले धर्मस्त्वं सत्यं त्वं तपो महत् ॥ १०२ ॥

Segmented

व्यवस्थायाम् च मित्रेषु बुद्धि-विक्रमयोः तथा त्वम् एव नः कुले धर्मः त्वम् सत्यम् त्वम् तपो महत्

Analysis

Word Lemma Parse
व्यवस्थायाम् व्यवस्था pos=n,g=f,c=7,n=s
pos=i
मित्रेषु मित्र pos=n,g=m,c=7,n=p
बुद्धि बुद्धि pos=n,comp=y
विक्रमयोः विक्रम pos=n,g=m,c=7,n=d
तथा तथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
नः मद् pos=n,g=,c=6,n=p
कुले कुल pos=n,g=n,c=7,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
तपो तपस् pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s