Original

अविलोपेन धर्मस्य अनिकृत्या परंतप ।प्रभावज्ञास्मि ते कृष्ण सत्यस्याभिजनस्य च ॥ १०१ ॥

Segmented

अविलोपेन धर्मस्य अनिकृत्या परंतप प्रभाव-ज्ञा अस्मि ते कृष्ण सत्यस्य अभिजनस्य च

Analysis

Word Lemma Parse
अविलोपेन अविलोप pos=n,g=m,c=3,n=s
धर्मस्य धर्म pos=n,g=m,c=6,n=s
अनिकृत्या अनिकृति pos=n,g=f,c=3,n=s
परंतप परंतप pos=a,g=m,c=8,n=s
प्रभाव प्रभाव pos=n,comp=y
ज्ञा ज्ञ pos=a,g=f,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
सत्यस्य सत्य pos=n,g=n,c=6,n=s
अभिजनस्य अभिजन pos=n,g=m,c=6,n=s
pos=i