Original

यद्यत्तेषां महाबाहो पथ्यं स्यान्मधुसूदन ।यथा यथा त्वं मन्येथाः कुर्याः कृष्ण तथा तथा ॥ १०० ॥

Segmented

यद् यत् तेषाम् महा-बाहो पथ्यम् स्यात् मधुसूदन यथा यथा त्वम् मन्येथाः कुर्याः कृष्ण तथा तथा

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
पथ्यम् पथ्य pos=a,g=n,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s
यथा यथा pos=i
यथा यथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
मन्येथाः मन् pos=v,p=2,n=s,l=vidhilin
कुर्याः कृ pos=v,p=2,n=s,l=vidhilin
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
तथा तथा pos=i
तथा तथा pos=i