Original

शङ्खदुन्दुभिनिर्घोषैर्मृदङ्गैर्वैणवैरपि ।पाण्डवाः समबोध्यन्त बाल्यात्प्रभृति केशव ॥ १० ॥

Segmented

शङ्ख-दुन्दुभि-निर्घोषैः मृदङ्गैः वैणवैः अपि पाण्डवाः समबोध्यन्त बाल्यात् प्रभृति केशव

Analysis

Word Lemma Parse
शङ्ख शङ्ख pos=n,comp=y
दुन्दुभि दुन्दुभि pos=n,comp=y
निर्घोषैः निर्घोष pos=n,g=m,c=3,n=p
मृदङ्गैः मृदङ्ग pos=n,g=m,c=3,n=p
वैणवैः वैणव pos=n,g=m,c=3,n=p
अपि अपि pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
समबोध्यन्त सम्बोधय् pos=v,p=3,n=p,l=lan
बाल्यात् बाल्य pos=n,g=n,c=5,n=s
प्रभृति प्रभृति pos=i
केशव केशव pos=n,g=m,c=8,n=s