Original

वैशंपायन उवाच ।अथोपगम्य विदुरमपराह्णे जनार्दनः ।पितृष्वसारं गोविन्दः सोऽभ्यगच्छदरिंदमः ॥ १ ॥

Segmented

वैशंपायन उवाच अथ उपगम्य विदुरम् अपराह्णे जनार्दनः पितृष्वसारम् गोविन्दः सो ऽभ्यगच्छद् अरिंदमः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
उपगम्य उपगम् pos=vi
विदुरम् विदुर pos=n,g=m,c=2,n=s
अपराह्णे अपराह्ण pos=n,g=m,c=7,n=s
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s
पितृष्वसारम् पितृष्वसृ pos=n,g=,c=2,n=s
गोविन्दः गोविन्द pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽभ्यगच्छद् अभिगम् pos=v,p=3,n=s,l=lan
अरिंदमः अरिंदम pos=a,g=m,c=1,n=s