Original

न स्म कश्चिद्गृहे राजंस्तदासीद्भरतर्षभ ।न स्त्री न वृद्धो न शिशुर्वासुदेवदिदृक्षया ॥ ७ ॥

Segmented

न स्म कश्चिद् गृहे राजन् तत् आसीद् भरत-ऋषभ न स्त्री न वृद्धो न शिशुः वासुदेव-दिदृक्षया

Analysis

Word Lemma Parse
pos=i
स्म स्म pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
गृहे गृह pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
pos=i
स्त्री स्त्री pos=n,g=f,c=1,n=s
pos=i
वृद्धो वृद्ध pos=n,g=m,c=1,n=s
pos=i
शिशुः शिशु pos=n,g=m,c=1,n=s
वासुदेव वासुदेव pos=n,comp=y
दिदृक्षया दिदृक्षा pos=n,g=f,c=3,n=s