Original

कृष्णसंमाननार्थं च नगरं समलंकृतम् ।बभूवू राजमार्गाश्च बहुरत्नसमाचिताः ॥ ६ ॥

Segmented

कृष्ण-संमानन-अर्थम् च नगरम् समलंकृतम् बभूवू राजमार्गाः च बहु-रत्न-समाचिताः

Analysis

Word Lemma Parse
कृष्ण कृष्ण pos=n,comp=y
संमानन संमानन pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
नगरम् नगर pos=n,g=n,c=1,n=s
समलंकृतम् समलंकृ pos=va,g=n,c=1,n=s,f=part
बभूवू भू pos=v,p=3,n=p,l=lit
राजमार्गाः राजमार्ग pos=n,g=m,c=1,n=p
pos=i
बहु बहु pos=a,comp=y
रत्न रत्न pos=n,comp=y
समाचिताः समाचि pos=va,g=m,c=1,n=p,f=part