Original

स वै पथि समागम्य भीष्मेणाक्लिष्टकर्मणा ।द्रोणेन धार्तराष्ट्रैश्च तैर्वृतो नगरं ययौ ॥ ५ ॥

Segmented

स वै पथि समागम्य भीष्मेन अक्लिष्ट-कर्मना द्रोणेन धार्तराष्ट्रैः च तैः वृतो नगरम् ययौ

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
पथि पथिन् pos=n,g=,c=7,n=s
समागम्य समागम् pos=vi
भीष्मेन भीष्म pos=n,g=m,c=3,n=s
अक्लिष्ट अक्लिष्ट pos=a,comp=y
कर्मना कर्मन् pos=n,g=m,c=3,n=s
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
धार्तराष्ट्रैः धार्तराष्ट्र pos=n,g=m,c=3,n=p
pos=i
तैः तद् pos=n,g=m,c=3,n=p
वृतो वृ pos=va,g=m,c=1,n=s,f=part
नगरम् नगर pos=n,g=n,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit