Original

पौराश्च बहुला राजन्हृषीकेशं दिदृक्षवः ।यानैर्बहुविधैरन्ये पद्भिरेव तथापरे ॥ ४ ॥

Segmented

पौराः च बहुला राजन् हृषीकेशम् दिदृक्षवः यानैः बहुविधैः अन्ये पद्भिः एव तथा अपरे

Analysis

Word Lemma Parse
पौराः पौर pos=n,g=m,c=1,n=p
pos=i
बहुला बहुल pos=a,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
हृषीकेशम् हृषीकेश pos=n,g=m,c=2,n=s
दिदृक्षवः दिदृक्षु pos=a,g=m,c=1,n=p
यानैः यान pos=n,g=n,c=3,n=p
बहुविधैः बहुविध pos=a,g=n,c=3,n=p
अन्ये अन्य pos=n,g=m,c=1,n=p
पद्भिः पद् pos=n,g=m,c=3,n=p
एव एव pos=i
तथा तथा pos=i
अपरे अपर pos=n,g=m,c=1,n=p