Original

धार्तराष्ट्रास्तमायान्तं प्रत्युज्जग्मुः स्वलंकृताः ।दुर्योधनमृते सर्वे भीष्मद्रोणकृपादयः ॥ ३ ॥

Segmented

धार्तराष्ट्राः तम् आयान्तम् प्रत्युज्जग्मुः सु अलंकृताः दुर्योधनम् ऋते सर्वे भीष्म-द्रोण-कृप-आदयः

Analysis

Word Lemma Parse
धार्तराष्ट्राः धार्तराष्ट्र pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
प्रत्युज्जग्मुः प्रत्युद्गम् pos=v,p=3,n=p,l=lit
सु सु pos=i
अलंकृताः अलंकृ pos=va,g=m,c=1,n=p,f=part
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
ऋते ऋते pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
भीष्म भीष्म pos=n,comp=y
द्रोण द्रोण pos=n,comp=y
कृप कृप pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p