Original

तस्य सर्वं सविस्तारं पाण्डवानां विचेष्टितम् ।क्षत्तुराचष्ट दाशार्हः सर्वप्रत्यक्षदर्शिवान् ॥ २६ ॥

Segmented

तस्य सर्वम् स विस्तारम् पाण्डवानाम् विचेष्टितम् क्षत्तुः आचष्ट दाशार्हः सर्व-प्रत्यक्ष-दर्शिवत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
pos=i
विस्तारम् विस्तार pos=n,g=n,c=2,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
विचेष्टितम् विचेष्टित pos=n,g=n,c=2,n=s
क्षत्तुः क्षत्तृ pos=n,g=m,c=6,n=s
आचष्ट आचक्ष् pos=v,p=3,n=s,l=lan
दाशार्हः दाशार्ह pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
प्रत्यक्ष प्रत्यक्ष pos=a,comp=y
दर्शिवत् दर्शिवत् pos=a,g=m,c=1,n=s