Original

प्रीयमाणस्य सुहृदो विदुषो बुद्धिसत्तमः ।धर्मनित्यस्य च तदा गतदोषस्य धीमतः ॥ २५ ॥

Segmented

प्रीयमाणस्य सुहृदो विदुषो बुद्धि-सत्तमः धर्म-नित्यस्य च तदा गत-दोषस्य धीमतः

Analysis

Word Lemma Parse
प्रीयमाणस्य प्री pos=va,g=m,c=6,n=s,f=part
सुहृदो सुहृद् pos=n,g=m,c=6,n=s
विदुषो विद्वस् pos=a,g=m,c=6,n=s
बुद्धि बुद्धि pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
नित्यस्य नित्य pos=a,g=m,c=6,n=s
pos=i
तदा तदा pos=i
गत गम् pos=va,comp=y,f=part
दोषस्य दोष pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s