Original

कृतातिथ्यं तु गोविन्दं विदुरः सर्वधर्मवित् ।कुशलं पाण्डुपुत्राणामपृच्छन्मधुसूदनम् ॥ २४ ॥

Segmented

कृत-आतिथ्यम् तु गोविन्दम् विदुरः सर्व-धर्म-विद् कुशलम् पाण्डु-पुत्राणाम् अपृच्छत् मधुसूदनम्

Analysis

Word Lemma Parse
कृत कृ pos=va,comp=y,f=part
आतिथ्यम् आतिथ्य pos=n,g=m,c=2,n=s
तु तु pos=i
गोविन्दम् गोविन्द pos=n,g=m,c=2,n=s
विदुरः विदुर pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
कुशलम् कुशल pos=n,g=n,c=2,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
अपृच्छत् प्रच्छ् pos=v,p=3,n=s,l=lan
मधुसूदनम् मधुसूदन pos=n,g=m,c=2,n=s