Original

तैः समेत्य यथान्यायं कुरुभिः कुरुसंसदि ।विदुरावसथं रम्यमुपातिष्ठत माधवः ॥ २२ ॥

Segmented

तैः समेत्य यथान्यायम् कुरुभिः कुरु-संसदि विदुर-आवसथम् रम्यम् उपातिष्ठत माधवः

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
समेत्य समे pos=vi
यथान्यायम् यथान्यायम् pos=i
कुरुभिः कुरु pos=n,g=m,c=3,n=p
कुरु कुरु pos=n,comp=y
संसदि संसद् pos=n,g=f,c=7,n=s
विदुर विदुर pos=n,comp=y
आवसथम् आवसथ pos=n,g=m,c=2,n=s
रम्यम् रम्य pos=a,g=m,c=2,n=s
उपातिष्ठत उपस्था pos=v,p=3,n=s,l=lan
माधवः माधव pos=n,g=m,c=1,n=s