Original

सोऽर्चितो धृतराष्ट्रेण पूजितश्च महायशाः ।राजानं समनुज्ञाप्य निराक्रामदरिंदमः ॥ २१ ॥

Segmented

सो ऽर्चितो धृतराष्ट्रेण पूजितः च महा-यशाः राजानम् समनुज्ञाप्य निराक्रामद् अरिंदमः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽर्चितो अर्चय् pos=va,g=m,c=1,n=s,f=part
धृतराष्ट्रेण धृतराष्ट्र pos=n,g=m,c=3,n=s
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part
pos=i
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
समनुज्ञाप्य समनुज्ञापय् pos=vi
निराक्रामद् निराक्रम् pos=v,p=3,n=s,l=lan
अरिंदमः अरिंदम pos=a,g=m,c=1,n=s