Original

कृतातिथ्यस्तु गोविन्दः सर्वान्परिहसन्कुरून् ।आस्ते संबन्धकं कुर्वन्कुरुभिः परिवारितः ॥ २० ॥

Segmented

कृत-आतिथ्यः तु गोविन्दः सर्वान् परिहसन् कुरून् आस्ते संबन्धकम् कुर्वन् कुरुभिः परिवारितः

Analysis

Word Lemma Parse
कृत कृ pos=va,comp=y,f=part
आतिथ्यः आतिथ्य pos=n,g=m,c=1,n=s
तु तु pos=i
गोविन्दः गोविन्द pos=n,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
परिहसन् परिहस् pos=va,g=m,c=1,n=s,f=part
कुरून् कुरु pos=n,g=m,c=2,n=p
आस्ते आस् pos=v,p=3,n=s,l=lat
संबन्धकम् सम्बन्धक pos=n,g=n,c=2,n=s
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
कुरुभिः कुरु pos=n,g=m,c=3,n=p
परिवारितः परिवारय् pos=va,g=m,c=1,n=s,f=part