Original

तं प्रयान्तं महाबाहुमनुज्ञाप्य ततो नृप ।पर्यवर्तन्त ते सर्वे वृकस्थलनिवासिनः ॥ २ ॥

Segmented

तम् प्रयान्तम् महा-बाहुम् अनुज्ञाप्य ततो नृप पर्यवर्तन्त ते सर्वे वृकस्थल-निवासिनः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
प्रयान्तम् प्रया pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
अनुज्ञाप्य अनुज्ञापय् pos=vi
ततो ततस् pos=i
नृप नृप pos=n,g=m,c=8,n=s
पर्यवर्तन्त परिवृत् pos=v,p=3,n=p,l=lan
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
वृकस्थल वृकस्थल pos=n,comp=y
निवासिनः निवासिन् pos=a,g=m,c=1,n=p