Original

अथ गां मधुपर्कं चाप्युदकं च जनार्दने ।उपजह्रुर्यथान्यायं धृतराष्ट्रपुरोहिताः ॥ १९ ॥

Segmented

अथ गाम् मधुपर्कम् च अपि उदकम् च जनार्दने उपजह्रुः यथान्यायम् धृतराष्ट्र-पुरोहिताः

Analysis

Word Lemma Parse
अथ अथ pos=i
गाम् गो pos=n,g=,c=2,n=s
मधुपर्कम् मधुपर्क pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
उदकम् उदक pos=n,g=n,c=2,n=s
pos=i
जनार्दने जनार्दन pos=n,g=m,c=7,n=s
उपजह्रुः उपहृ pos=v,p=3,n=p,l=lit
यथान्यायम् यथान्यायम् pos=i
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
पुरोहिताः पुरोहित pos=n,g=m,c=1,n=p