Original

तत्रासीदूर्जितं मृष्टं काञ्चनं महदासनम् ।शासनाद्धृतराष्ट्रस्य तत्रोपाविशदच्युतः ॥ १८ ॥

Segmented

तत्र आसीत् ऊर्जितम् मृष्टम् काञ्चनम् महद् आसनम् शासनाद् धृतराष्ट्रस्य तत्र उपाविशत् अच्युतः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
ऊर्जितम् ऊर्जय् pos=va,g=n,c=1,n=s,f=part
मृष्टम् मृज् pos=va,g=n,c=1,n=s,f=part
काञ्चनम् काञ्चन pos=a,g=n,c=1,n=s
महद् महत् pos=a,g=n,c=1,n=s
आसनम् आसन pos=n,g=n,c=1,n=s
शासनाद् शासन pos=n,g=n,c=5,n=s
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
तत्र तत्र pos=i
उपाविशत् उपविश् pos=v,p=3,n=s,l=lan
अच्युतः अच्युत pos=n,g=m,c=1,n=s