Original

अथ द्रोणं सपुत्रं स बाह्लीकं च यशस्विनम् ।कृपं च सोमदत्तं च समीयाय जनार्दनः ॥ १७ ॥

Segmented

अथ द्रोणम् स पुत्रम् स बाह्लीकम् च यशस्विनम् कृपम् च सोमदत्तम् च समीयाय जनार्दनः

Analysis

Word Lemma Parse
अथ अथ pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
pos=i
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
pos=i
बाह्लीकम् वाह्लीक pos=n,g=m,c=2,n=s
pos=i
यशस्विनम् यशस्विन् pos=a,g=m,c=2,n=s
कृपम् कृप pos=n,g=m,c=2,n=s
pos=i
सोमदत्तम् सोमदत्त pos=n,g=m,c=2,n=s
pos=i
समीयाय समि pos=v,p=3,n=s,l=lit
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s