Original

तेषु धर्मानुपूर्वीं तां प्रयुज्य मधुसूदनः ।यथावयः समीयाय राजभिस्तत्र माधवः ॥ १६ ॥

Segmented

तेषु धर्म-आनुपूर्वाम् ताम् प्रयुज्य मधुसूदनः यथावयः समीयाय राजभिः तत्र माधवः

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=m,c=7,n=p
धर्म धर्म pos=n,comp=y
आनुपूर्वाम् आनुपूर्व pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
प्रयुज्य प्रयुज् pos=vi
मधुसूदनः मधुसूदन pos=n,g=m,c=1,n=s
यथावयः यथावयस् pos=i
समीयाय समि pos=v,p=3,n=s,l=lit
राजभिः राजन् pos=n,g=m,c=3,n=p
तत्र तत्र pos=i
माधवः माधव pos=n,g=m,c=1,n=s