Original

कृपश्च सोमदत्तश्च महाराजश्च बाह्लिकः ।आसनेभ्योऽचलन्सर्वे पूजयन्तो जनार्दनम् ॥ १४ ॥

Segmented

कृपः च सोमदत्तः च महा-राजः च बाह्लिकः आसनेभ्यो ऽचलन् सर्वे पूजयन्तो जनार्दनम्

Analysis

Word Lemma Parse
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
सोमदत्तः सोमदत्त pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
राजः राज pos=n,g=m,c=1,n=s
pos=i
बाह्लिकः बाह्लिक pos=n,g=m,c=1,n=s
आसनेभ्यो आसन pos=n,g=n,c=5,n=p
ऽचलन् चल् pos=v,p=3,n=p,l=lan
सर्वे सर्व pos=n,g=m,c=7,n=s
पूजयन्तो पूजय् pos=va,g=m,c=1,n=p,f=part
जनार्दनम् जनार्दन pos=n,g=m,c=2,n=s