Original

अभ्यागच्छति दाशार्हे प्रज्ञाचक्षुर्नरेश्वरः ।सहैव द्रोणभीष्माभ्यामुदतिष्ठन्महायशाः ॥ १३ ॥

Segmented

अभ्यागच्छति दाशार्हे प्रज्ञाचक्षुः नरेश्वरः सह एव द्रोण-भीष्माभ्याम् उदतिष्ठत् महा-यशाः

Analysis

Word Lemma Parse
अभ्यागच्छति अभ्यागम् pos=va,g=m,c=7,n=s,f=part
दाशार्हे दाशार्ह pos=n,g=m,c=7,n=s
प्रज्ञाचक्षुः प्रज्ञाचक्षुस् pos=n,g=m,c=1,n=s
नरेश्वरः नरेश्वर pos=n,g=m,c=1,n=s
सह सह pos=i
एव एव pos=i
द्रोण द्रोण pos=n,comp=y
भीष्माभ्याम् भीष्म pos=n,g=m,c=3,n=d
उदतिष्ठत् उत्था pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s