Original

तिस्रः कक्ष्या व्यतिक्रम्य केशवो राजवेश्मनः ।वैचित्रवीर्यं राजानमभ्यगच्छदरिंदमः ॥ १२ ॥

Segmented

तिस्रः कक्ष्या व्यतिक्रम्य केशवो राज-वेश्मनः वैचित्रवीर्यम् राजानम् अभ्यगच्छद् अरिंदमः

Analysis

Word Lemma Parse
तिस्रः त्रि pos=n,g=f,c=2,n=p
कक्ष्या कक्ष्या pos=n,g=f,c=2,n=p
व्यतिक्रम्य व्यतिक्रम् pos=vi
केशवो केशव pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
वेश्मनः वेश्मन् pos=n,g=n,c=6,n=s
वैचित्रवीर्यम् वैचित्रवीर्य pos=n,g=m,c=2,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
अभ्यगच्छद् अभिगम् pos=v,p=3,n=s,l=lan
अरिंदमः अरिंदम pos=a,g=m,c=1,n=s