Original

स गृहं धृतराष्ट्रस्य प्राविशच्छत्रुकर्शनः ।पाण्डुरं पुण्डरीकाक्षः प्रासादैरुपशोभितम् ॥ ११ ॥

Segmented

स गृहम् धृतराष्ट्रस्य प्राविशत् शत्रु-कर्शनः पाण्डुरम् पुण्डरीकाक्षः प्रासादैः उपशोभितम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गृहम् गृह pos=n,g=n,c=2,n=s
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
प्राविशत् प्रविश् pos=v,p=3,n=s,l=lan
शत्रु शत्रु pos=n,comp=y
कर्शनः कर्शन pos=a,g=m,c=1,n=s
पाण्डुरम् पाण्डुर pos=a,g=n,c=2,n=s
पुण्डरीकाक्षः पुण्डरीकाक्ष pos=n,g=m,c=1,n=s
प्रासादैः प्रासाद pos=n,g=m,c=3,n=p
उपशोभितम् उपशोभय् pos=va,g=n,c=2,n=s,f=part