Original

तथा च गतिमन्तस्ते वासुदेवस्य वाजिनः ।प्रनष्टगतयोऽभूवन्राजमार्गे नरैर्वृते ॥ १० ॥

Segmented

तथा च गतिमत् ते वासुदेवस्य वाजिनः प्रनष्ट-गतयः ऽभूवन् राजमार्गे नरैः वृते

Analysis

Word Lemma Parse
तथा तथा pos=i
pos=i
गतिमत् गतिमत् pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
वासुदेवस्य वासुदेव pos=n,g=m,c=6,n=s
वाजिनः वाजिन् pos=n,g=m,c=1,n=p
प्रनष्ट प्रणश् pos=va,comp=y,f=part
गतयः गति pos=n,g=m,c=1,n=p
ऽभूवन् भू pos=v,p=3,n=p,l=lun
राजमार्गे राजमार्ग pos=n,g=m,c=7,n=s
नरैः नर pos=n,g=m,c=3,n=p
वृते वृ pos=va,g=m,c=7,n=s,f=part