Original

वैशंपायन उवाच ।प्रातरुत्थाय कृष्णस्तु कृतवान्सर्वमाह्निकम् ।ब्राह्मणैरभ्यनुज्ञातः प्रययौ नगरं प्रति ॥ १ ॥

Segmented

वैशंपायन उवाच प्रातः उत्थाय कृष्णः तु कृतवान् सर्वम् आह्निकम् ब्राह्मणैः अभ्यनुज्ञातः प्रययौ नगरम् प्रति

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रातः प्रातर् pos=i
उत्थाय उत्था pos=vi
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
तु तु pos=i
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=2,n=s
आह्निकम् आह्निक pos=n,g=n,c=2,n=s
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
अभ्यनुज्ञातः अभ्यनुज्ञा pos=va,g=m,c=1,n=s,f=part
प्रययौ प्रया pos=v,p=3,n=s,l=lit
नगरम् नगर pos=n,g=n,c=2,n=s
प्रति प्रति pos=i