Original

पञ्च पञ्चैव लिप्सन्ति ग्रामकान्पाण्डवा नृप ।न च दित्ससि तेभ्यस्तांस्तच्छमं कः करिष्यति ॥ ९ ॥

Segmented

पञ्च पञ्च एव लिप्सन्ति ग्रामकान् पाण्डवा नृप न च दित्ससि तेभ्यः तान् तद्-शमम् कः करिष्यति

Analysis

Word Lemma Parse
पञ्च पञ्चन् pos=n,g=n,c=2,n=p
पञ्च पञ्चन् pos=n,g=n,c=2,n=p
एव एव pos=i
लिप्सन्ति लिप्स् pos=v,p=3,n=p,l=lat
ग्रामकान् ग्रामक pos=n,g=m,c=2,n=p
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
नृप नृप pos=n,g=m,c=8,n=s
pos=i
pos=i
दित्ससि दित्स् pos=v,p=2,n=s,l=lat
तेभ्यः तद् pos=n,g=m,c=4,n=p
तान् तद् pos=n,g=m,c=2,n=p
तद् तद् pos=n,comp=y
शमम् शम pos=n,g=m,c=2,n=s
कः pos=n,g=m,c=1,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt