Original

मायैषातत्त्वमेवैतच्छद्मैतद्भूरिदक्षिण ।जानामि ते मतं राजन्गूढं बाह्येन कर्मणा ॥ ८ ॥

Segmented

माया एषा अतत्त्वम् एव एतत् छद्मन् एतत् भूरि-दक्षिण जानामि ते मतम् राजन् गूढम् बाह्येन कर्मणा

Analysis

Word Lemma Parse
माया माया pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
अतत्त्वम् अतत्त्व pos=n,g=n,c=1,n=s
एव एव pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
छद्मन् छद्मन् pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
भूरि भूरि pos=n,comp=y
दक्षिण दक्षिणा pos=n,g=m,c=8,n=s
जानामि ज्ञा pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
मतम् मत pos=n,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
गूढम् गुह् pos=va,g=n,c=2,n=s,f=part
बाह्येन बाह्य pos=a,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s