Original

न तु त्वं धर्ममुद्दिश्य तस्य वा प्रियकारणात् ।एतदिच्छसि कृष्णाय सत्येनात्मानमालभे ॥ ७ ॥

Segmented

न तु त्वम् धर्मम् उद्दिश्य तस्य वा प्रिय-कारणात् एतद् इच्छसि कृष्णाय सत्येन आत्मानम् आलभे

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
उद्दिश्य उद्दिश् pos=vi
तस्य तद् pos=n,g=m,c=6,n=s
वा वा pos=i
प्रिय प्रिय pos=n,comp=y
कारणात् कारण pos=n,g=n,c=5,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
इच्छसि इष् pos=v,p=2,n=s,l=lat
कृष्णाय कृष्ण pos=n,g=m,c=4,n=s
सत्येन सत्य pos=n,g=n,c=3,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आलभे आलभ् pos=v,p=1,n=s,l=lat