Original

यत्त्वं दित्ससि कृष्णाय राजन्नतिथये बहु ।एतदन्यच्च दाशार्हः पृथिवीमपि चार्हति ॥ ६ ॥

Segmented

यत् त्वम् दित्ससि कृष्णाय राजन्न् अतिथये बहु एतद् अन्यत् च दाशार्हः पृथिवीम् अपि च अर्हति

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
दित्ससि दित्स् pos=v,p=2,n=s,l=lat
कृष्णाय कृष्ण pos=n,g=m,c=4,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अतिथये अतिथि pos=n,g=m,c=4,n=s
बहु बहु pos=a,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
अन्यत् अन्य pos=n,g=n,c=2,n=s
pos=i
दाशार्हः दाशार्ह pos=n,g=m,c=1,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
अपि अपि pos=i
pos=i
अर्हति अर्ह् pos=v,p=3,n=s,l=lat