Original

आर्जवं प्रतिपद्यस्व मा बाल्याद्बहुधा नशीः ।राज्यं पुत्रांश्च पौत्रांश्च सुहृदश्चापि सुप्रियान् ॥ ५ ॥

Segmented

आर्जवम् प्रतिपद्यस्व मा बाल्याद् बहुधा नशीः राज्यम् पुत्रान् च पौत्रान् च सुहृदः च अपि सु प्रियान्

Analysis

Word Lemma Parse
आर्जवम् आर्जव pos=n,g=n,c=2,n=s
प्रतिपद्यस्व प्रतिपद् pos=v,p=2,n=s,l=lot
मा मा pos=i
बाल्याद् बाल्य pos=n,g=n,c=5,n=s
बहुधा बहुधा pos=i
नशीः नश् pos=v,p=2,n=s,l=lun_unaug
राज्यम् राज्य pos=n,g=n,c=2,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
pos=i
पौत्रान् पौत्र pos=n,g=m,c=2,n=p
pos=i
सुहृदः सुहृद् pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
सु सु pos=i
प्रियान् प्रिय pos=a,g=m,c=2,n=p