Original

सदैव भावितो लोको गुणौघैस्तव पार्थिव ।गुणानां रक्षणे नित्यं प्रयतस्व सबान्धवः ॥ ४ ॥

Segmented

सदा एव भावितो लोको गुण-ओघैः ते पार्थिव गुणानाम् रक्षणे नित्यम् प्रयतस्व स बान्धवः

Analysis

Word Lemma Parse
सदा सदा pos=i
एव एव pos=i
भावितो भावय् pos=va,g=m,c=1,n=s,f=part
लोको लोक pos=n,g=m,c=1,n=s
गुण गुण pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
ते त्वद् pos=n,g=,c=6,n=s
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
गुणानाम् गुण pos=n,g=m,c=6,n=p
रक्षणे रक्षण pos=n,g=n,c=7,n=s
नित्यम् नित्यम् pos=i
प्रयतस्व प्रयत् pos=v,p=2,n=s,l=lot
pos=i
बान्धवः बान्धव pos=n,g=m,c=1,n=s