Original

लेखाश्मनीव भाः सूर्ये महोर्मिरिव सागरे ।धर्मस्त्वयि महान्राजन्निति व्यवसिताः प्रजाः ॥ ३ ॥

Segmented

लेख-अश्मनि इव भाः सूर्ये महा-ऊर्मिः इव सागरे धर्मः त्वे महान् राजन्न् इति व्यवसिताः प्रजाः

Analysis

Word Lemma Parse
लेख लेख pos=n,comp=y
अश्मनि अश्मन् pos=n,g=m,c=7,n=s
इव इव pos=i
भाः भास् pos=n,g=f,c=1,n=s
सूर्ये सूर्य pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
ऊर्मिः ऊर्मि pos=n,g=m,c=1,n=s
इव इव pos=i
सागरे सागर pos=n,g=m,c=7,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
त्वे त्वद् pos=n,g=,c=7,n=s
महान् महत् pos=a,g=m,c=1,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
इति इति pos=i
व्यवसिताः व्यवसा pos=va,g=f,c=1,n=p,f=part
प्रजाः प्रजा pos=n,g=f,c=1,n=p