Original

यत्त्वमेवंगते ब्रूयाः पश्चिमे वयसि स्थितः ।शास्त्राद्वा सुप्रतर्काद्वा सुस्थिरः स्थविरो ह्यसि ॥ २ ॥

Segmented

यत् त्वम् एवंगते ब्रूयाः पश्चिमे वयसि स्थितः शास्त्राद् वा सु प्रतर्कात् वा सु स्थिरः स्थविरो हि असि

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एवंगते एवंगत pos=a,g=n,c=7,n=s
ब्रूयाः ब्रू pos=v,p=2,n=s,l=vidhilin
पश्चिमे पश्चिम pos=a,g=n,c=7,n=s
वयसि वयस् pos=n,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
शास्त्राद् शास्त्र pos=n,g=n,c=5,n=s
वा वा pos=i
सु सु pos=i
प्रतर्कात् प्रतर्क pos=n,g=m,c=5,n=s
वा वा pos=i
सु सु pos=i
स्थिरः स्थिर pos=a,g=m,c=1,n=s
स्थविरो स्थविर pos=a,g=m,c=1,n=s
हि हि pos=i
असि अस् pos=v,p=2,n=s,l=lat