Original

पितासि राजन्पुत्रास्ते वृद्धस्त्वं शिशवः परे ।वर्तस्व पितृवत्तेषु वर्तन्ते ते हि पुत्रवत् ॥ १७ ॥

Segmented

पिता असि राजन् पुत्राः ते वृद्धः त्वम् शिशवः परे वर्तस्व पितृ-वत् तेषु वर्तन्ते ते हि पुत्र-वत्

Analysis

Word Lemma Parse
पिता पितृ pos=n,g=m,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
पुत्राः पुत्र pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
वृद्धः वृद्ध pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
शिशवः शिशु pos=n,g=m,c=1,n=p
परे पर pos=n,g=m,c=1,n=p
वर्तस्व वृत् pos=v,p=2,n=s,l=lot
पितृ पितृ pos=n,comp=y
वत् वत् pos=i
तेषु तद् pos=n,g=m,c=7,n=p
वर्तन्ते वृत् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
हि हि pos=i
पुत्र पुत्र pos=n,comp=y
वत् वत् pos=i