Original

शममिच्छति दाशार्हस्तव दुर्योधनस्य च ।पाण्डवानां च राजेन्द्र तदस्य वचनं कुरु ॥ १६ ॥

Segmented

शमम् इच्छति दाशार्हः ते दुर्योधनस्य च पाण्डवानाम् च राज-इन्द्र तद् अस्य वचनम् कुरु

Analysis

Word Lemma Parse
शमम् शम pos=n,g=m,c=2,n=s
इच्छति इष् pos=v,p=3,n=s,l=lat
दाशार्हः दाशार्ह pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
दुर्योधनस्य दुर्योधन pos=n,g=m,c=6,n=s
pos=i
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
तद् तद् pos=n,g=n,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot