Original

आशंसमानः कल्याणं कुरूनभ्येति केशवः ।येनैव राजन्नर्थेन तदेवास्मा उपाकुरु ॥ १५ ॥

Segmented

आशंसमानः कल्याणम् कुरून् अभ्येति केशवः येन एव राजन्न् अर्थेन तद् एव अस्मै उपाकुरु

Analysis

Word Lemma Parse
आशंसमानः आशंस् pos=va,g=m,c=1,n=s,f=part
कल्याणम् कल्याण pos=a,g=n,c=2,n=s
कुरून् कुरु pos=n,g=m,c=2,n=p
अभ्येति अभी pos=v,p=3,n=s,l=lat
केशवः केशव pos=n,g=m,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
एव एव pos=i
राजन्न् राजन् pos=n,g=m,c=8,n=s
अर्थेन अर्थ pos=n,g=m,c=3,n=s
तद् तद् pos=n,g=n,c=2,n=s
एव एव pos=i
अस्मै इदम् pos=n,g=m,c=4,n=s
उपाकुरु उपाकृ pos=v,p=2,n=s,l=lot