Original

यत्त्वस्य प्रियमातिथ्यं मानार्हस्य महात्मनः ।तदस्मै क्रियतां राजन्मानार्हो हि जनार्दनः ॥ १४ ॥

Segmented

यत् तु अस्य प्रियम् आतिथ्यम् मान-अर्हस्य महात्मनः तद् अस्मै क्रियताम् राजन् मान-अर्हः हि जनार्दनः

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
तु तु pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
प्रियम् प्रिय pos=a,g=n,c=1,n=s
आतिथ्यम् आतिथ्य pos=n,g=n,c=1,n=s
मान मान pos=n,comp=y
अर्हस्य अर्ह pos=a,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=1,n=s
अस्मै इदम् pos=n,g=m,c=4,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
मान मान pos=n,comp=y
अर्हः अर्ह pos=a,g=m,c=1,n=s
हि हि pos=i
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s