Original

अन्यत्कुम्भादपां पूर्णादन्यत्पादावसेचनात् ।अन्यत्कुशलसंप्रश्नान्नैषिष्यति जनार्दनः ॥ १३ ॥

Segmented

अन्यत् कुम्भाद् अपाम् पूर्णाद् अन्यत् पाद-अवसेचनात् अन्यत् कुशल-सम्प्रश्नात् न एषिष्यति जनार्दनः

Analysis

Word Lemma Parse
अन्यत् अन्य pos=n,g=n,c=1,n=s
कुम्भाद् कुम्भ pos=n,g=m,c=5,n=s
अपाम् अप् pos=n,g=n,c=6,n=p
पूर्णाद् पृ pos=va,g=m,c=5,n=s,f=part
अन्यत् अन्य pos=n,g=n,c=1,n=s
पाद पाद pos=n,comp=y
अवसेचनात् अवसेचन pos=n,g=n,c=5,n=s
अन्यत् अन्य pos=n,g=n,c=1,n=s
कुशल कुशल pos=a,comp=y
सम्प्रश्नात् सम्प्रश्न pos=n,g=m,c=5,n=s
pos=i
एषिष्यति इष् pos=v,p=3,n=s,l=lrt
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s