Original

वेद कृष्णस्य माहात्म्यं वेदास्य दृढभक्तिताम् ।अत्याज्यमस्य जानामि प्राणैस्तुल्यं धनंजयम् ॥ १२ ॥

Segmented

वेद कृष्णस्य माहात्म्यम् वेद अस्य दृढ-भक्ति-ताम् अत्याज्यम् अस्य जानामि प्राणैः तुल्यम् धनंजयम्

Analysis

Word Lemma Parse
वेद विद् pos=v,p=1,n=s,l=lit
कृष्णस्य कृष्ण pos=n,g=m,c=6,n=s
माहात्म्यम् माहात्म्य pos=n,g=n,c=2,n=s
वेद विद् pos=v,p=1,n=s,l=lit
अस्य इदम् pos=n,g=m,c=6,n=s
दृढ दृढ pos=a,comp=y
भक्ति भक्ति pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
अत्याज्यम् अत्याज्य pos=a,g=n,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
जानामि ज्ञा pos=v,p=1,n=s,l=lat
प्राणैः प्राण pos=n,g=m,c=3,n=p
तुल्यम् तुल्य pos=a,g=n,c=2,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s