Original

न च वित्तेन शक्योऽसौ नोद्यमेन न गर्हया ।अन्यो धनंजयात्कर्तुमेतत्तत्त्वं ब्रवीमि ते ॥ ११ ॥

Segmented

न च वित्तेन शक्यो ऽसौ न उद्यमेन न गर्हया अन्यो धनंजयात् कर्तुम् एतत् तत्त्वम् ब्रवीमि ते

Analysis

Word Lemma Parse
pos=i
pos=i
वित्तेन वित्त pos=n,g=n,c=3,n=s
शक्यो शक्य pos=a,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
pos=i
उद्यमेन उद्यम pos=n,g=m,c=3,n=s
pos=i
गर्हया गर्हा pos=n,g=f,c=3,n=s
अन्यो अन्य pos=n,g=m,c=1,n=s
धनंजयात् धनंजय pos=n,g=m,c=5,n=s
कर्तुम् कृ pos=vi
एतत् एतद् pos=n,g=n,c=2,n=s
तत्त्वम् तत्त्व pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s