Original

अर्थेन तु महाबाहुं वार्ष्णेयं त्वं जिहीर्षसि ।अनेनैवाभ्युपायेन पाण्डवेभ्यो बिभित्ससि ॥ १० ॥

Segmented

अर्थेन तु महा-बाहुम् वार्ष्णेयम् त्वम् जिहीर्षसि अनेन एव अभ्युपायेन पाण्डवेभ्यो बिभित्ससि

Analysis

Word Lemma Parse
अर्थेन अर्थ pos=n,g=m,c=3,n=s
तु तु pos=i
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
वार्ष्णेयम् वार्ष्णेय pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
जिहीर्षसि जिहीर्ष् pos=v,p=2,n=s,l=lat
अनेन इदम् pos=n,g=m,c=3,n=s
एव एव pos=i
अभ्युपायेन अभ्युपाय pos=n,g=m,c=3,n=s
पाण्डवेभ्यो पाण्डव pos=n,g=m,c=5,n=p
बिभित्ससि बिभित्स् pos=v,p=2,n=s,l=lat