Original

विदुर उवाच ।राजन्बहुमतश्चासि त्रैलोक्यस्यापि सत्तमः ।संभावितश्च लोकस्य संमतश्चासि भारत ॥ १ ॥

Segmented

विदुर उवाच राजन् बहु-मतः च असि त्रैलोक्यस्य अपि सत्तमः संभावितः च लोकस्य संमतः च असि भारत

Analysis

Word Lemma Parse
विदुर विदुर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
बहु बहु pos=a,comp=y
मतः मन् pos=va,g=m,c=1,n=s,f=part
pos=i
असि अस् pos=v,p=2,n=s,l=lat
त्रैलोक्यस्य त्रैलोक्य pos=n,g=n,c=6,n=s
अपि अपि pos=i
सत्तमः सत्तम pos=a,g=m,c=1,n=s
संभावितः सम्भावय् pos=va,g=m,c=1,n=s,f=part
pos=i
लोकस्य लोक pos=n,g=m,c=6,n=s
संमतः सम्मन् pos=va,g=m,c=1,n=s,f=part
pos=i
असि अस् pos=v,p=2,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s