Original

आविकं बहु सुस्पर्शं पार्वतीयैरुपाहृतम् ।तदप्यस्मै प्रदास्यामि सहस्राणि दशाष्ट च ॥ ९ ॥

Segmented

आविकम् बहु सु स्पर्शम् पार्वतीयैः उपाहृतम् तद् अपि अस्मै प्रदास्यामि सहस्राणि दश अष्टन् च

Analysis

Word Lemma Parse
आविकम् आविक pos=a,g=n,c=2,n=s
बहु बहु pos=a,g=n,c=2,n=s
सु सु pos=i
स्पर्शम् स्पर्श pos=n,g=n,c=2,n=s
पार्वतीयैः पार्वतीय pos=n,g=m,c=3,n=p
उपाहृतम् उपाहृ pos=va,g=n,c=2,n=s,f=part
तद् तद् pos=n,g=n,c=2,n=s
अपि अपि pos=i
अस्मै इदम् pos=n,g=m,c=4,n=s
प्रदास्यामि प्रदा pos=v,p=1,n=s,l=lrt
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
दश दशन् pos=n,g=n,c=2,n=s
अष्टन् अष्टन् pos=n,g=n,c=2,n=s
pos=i